B 191-12 Pīṭhapūjāvidhi

Manuscript culture infobox

Filmed in: B 191/12
Title: Pīṭhapūjāvidhi
Dimensions: 30.5 x 9.5 cm x 48 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1081
Remarks:

Reel No. B 191/12

Inventory No. 53310

Title Pῑṭhapūjāvidhi

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 30.5 x 9.5 cm

Binding Hole(s)

Folios 48

Lines per Page 7

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying NS 821

Place of Copying

King Jaya Bhūpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1081

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrī3mahāgaṇeśāya namaḥ ||

śrīgurupādukābhyāṃ namaḥ ||


tataḥ pīṭhapūjāvidhiḥ ||

yajamāna puṣpabhājana yācake || adyādi || vākya ||

(( yajamānasya mānavagotraśrīśrījayabhūpatīndramallavarmmaṇaḥ śrī3ākāśabhairavaprītyarthaṃ

rathapratiṣṭhā tadupari suvarṇakalaśadhvajāvalohana(!)bhairavāgnisahasrāhuti ahorātrayajña

aṣṭamātṛkā ārādhana nimittyarthaṃ kattuṃ(!) puṣpabhājanaṃ samarpayāmi ))

śrī saṃvarttāmaṇḍalānte kramapadasahitānandaśaktiḥ subhīmā ||

sṛṣṭaṃ nyāyacatuṣkaṃ tvakulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ |

catvāro pañcakonyaṃ punar api caturaṃs tattvato maṇḍaledaṃ |

saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaḥ(!) śrīkujeśaṃ ||    || (fol. 1v1–5)

End

ambe pūrvvagataṃ padaṃ bhagavati caitanyarūpātmikā

jñānecchā bahulā tathā hariharau brahmāmarīcitrayam |

bhāsvad bhairavapañcakaṃ tad anu ca śrīyoginīpañcakaṃ ||

candrārkau ca marīciṣaṭkam amalaṃ māṃ pātu nityaṃ kujā ||     ||

balivisarjjana || balicchoya || ga((rā))ḍasa || gaṇadhvākhāyināyasa ||    ||

vaṭukadumājusa || sākṣi thāya || nosiya || (fol. 163r5–163v2)

Colophon

iti pīṭipūjā samāpta(!) ||    || samvat 821 phālguṇakṛṣṇa trayodaśī thva kuhnu

śrī3ākāśamahābhairavasaratha śrīśrījayabhūpatīndramalladevasanayāṅā dina juroḥ || śubha ||

(fol. 163v2–4)

Microfilm Details

Reel No. B 191/12

Date of Filming not mentioned

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 27-03-2012

Bibliography