B 191-12 Pīṭhapūjāvidhi
Manuscript culture infobox
Filmed in: B 191/12
Title: Pīṭhapūjāvidhi
Dimensions: 30.5 x 9.5 cm x 48 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1081
Remarks:
Reel No. B 191/12
Inventory No. 53310
Title Pῑṭhapūjāvidhi
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper
State complete
Size 30.5 x 9.5 cm
Binding Hole(s)
Folios 48
Lines per Page 7
Foliation figures in middle right-hand margin of the verso
Scribe
Date of Copying NS 821
Place of Copying
King Jaya Bhūpatīndra Malla
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1081
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrī3mahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ ||
tataḥ pīṭhapūjāvidhiḥ ||
yajamāna puṣpabhājana yācake || adyādi || vākya ||
(( yajamānasya mānavagotraśrīśrījayabhūpatīndramallavarmmaṇaḥ śrī3ākāśabhairavaprītyarthaṃ
rathapratiṣṭhā tadupari suvarṇakalaśadhvajāvalohana(!)bhairavāgnisahasrāhuti ahorātrayajña
aṣṭamātṛkā ārādhana nimittyarthaṃ kattuṃ(!) puṣpabhājanaṃ samarpayāmi ))
śrī saṃvarttāmaṇḍalānte kramapadasahitānandaśaktiḥ subhīmā ||
sṛṣṭaṃ nyāyacatuṣkaṃ tvakulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ |
catvāro pañcakonyaṃ punar api caturaṃs tattvato maṇḍaledaṃ |
saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaḥ(!) śrīkujeśaṃ || || (fol. 1v1–5)
End
ambe pūrvvagataṃ padaṃ bhagavati caitanyarūpātmikā
jñānecchā bahulā tathā hariharau brahmāmarīcitrayam |
bhāsvad bhairavapañcakaṃ tad anu ca śrīyoginīpañcakaṃ ||
candrārkau ca marīciṣaṭkam amalaṃ māṃ pātu nityaṃ kujā || ||
balivisarjjana || balicchoya || ga((rā))ḍasa || gaṇadhvākhāyināyasa || ||
vaṭukadumājusa || sākṣi thāya || nosiya || (fol. 163r5–163v2)
Colophon
iti pīṭipūjā samāpta(!) || || samvat 821 phālguṇakṛṣṇa trayodaśī thva kuhnu
śrī3ākāśamahābhairavasaratha śrīśrījayabhūpatīndramalladevasanayāṅā dina juroḥ || śubha ||
(fol. 163v2–4)
Microfilm Details
Reel No. B 191/12
Date of Filming not mentioned
Exposures 52
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 27-03-2012
Bibliography